Original

तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत ।अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥ ३९ ॥

Segmented

तत् श्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत अवकीर्य उत्तरीयानि सभायाम् समुपाविशन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s
अवकीर्य अवकृ pos=vi
उत्तरीयानि उत्तरीय pos=n,g=n,c=2,n=p
सभायाम् सभा pos=n,g=f,c=7,n=s
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan