Original

दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः ।पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥ ३८ ॥

Segmented

दुःशासन सु बालः ऽयम् विकर्णः प्राज्ञ-वादिकः पाण्डवानाम् च वासांसि द्रौपद्याः च अपि उपाहर

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
सु सु pos=i
बालः बाल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
वादिकः वादिक pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
अपि अपि pos=i
उपाहर उपाहृ pos=v,p=2,n=s,l=lot