Original

यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः ।सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥ ३७ ॥

Segmented

यत् च एषाम् द्रविणम् किंचिद् या च एषा ये च पाण्डवाः सौबलेन इह तत् सर्वम् धर्मेण विजितम् वसु

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सौबलेन सौबल pos=n,g=m,c=3,n=s
इह इह pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
विजितम् विजि pos=va,g=n,c=1,n=s,f=part
वसु वसु pos=n,g=n,c=1,n=s