Original

अस्याः सभामानयनं न चित्रमिति मे मतिः ।एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ॥ ३६ ॥

Segmented

अस्याः सभाम् आनयनम् न चित्रम् इति मे मतिः एक-अम्बर-धर-त्वम् वा अपि अथ वा अपि विवस्त्र-ता

Analysis

Word Lemma Parse
अस्याः इदम् pos=n,g=f,c=6,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
आनयनम् आनयन pos=n,g=n,c=1,n=s
pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
एक एक pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धर धर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
विवस्त्र विवस्त्र pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s