Original

एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन ।इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥ ३५ ॥

Segmented

एको भर्ता स्त्रिया देवैः विहितः कुरु-नन्दन इयम् तु अनेक-वश-गा बन्धकी इति विनिश्चिता

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
स्त्रिया स्त्री pos=n,g=f,c=6,n=s
देवैः देव pos=n,g=m,c=3,n=p
विहितः विधा pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तु तु pos=i
अनेक अनेक pos=a,comp=y
वश वश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
बन्धकी बन्धकी pos=n,g=f,c=1,n=s
इति इति pos=i
विनिश्चिता विनिश्चि pos=va,g=f,c=1,n=s,f=part