Original

मन्यसे वा सभामेतामानीतामेकवाससम् ।अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ॥ ३४ ॥

Segmented

मन्यसे वा सभाम् एताम् आनीताम् एक-वाससम् अधर्मेण इति तत्र अपि शृणु मे वाक्यम् उत्तरम्

Analysis

Word Lemma Parse
मन्यसे मन् pos=v,p=2,n=s,l=lat
वा वा pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
आनीताम् आनी pos=va,g=f,c=2,n=s,f=part
एक एक pos=n,comp=y
वाससम् वासस् pos=n,g=f,c=2,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
इति इति pos=i
तत्र तत्र pos=i
अपि अपि pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s