Original

कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः ।भवत्यविजिता केन हेतुनैषा मता तव ॥ ३३ ॥

Segmented

कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः भवति अविजिता केन हेतुना एषा मता तव

Analysis

Word Lemma Parse
कीर्तिता कीर्तय् pos=va,g=f,c=1,n=s,f=part
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भवति भू pos=v,p=3,n=s,l=lat
अविजिता अविजित pos=a,g=f,c=1,n=s
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s