Original

कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज ।यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥ ३१ ॥

Segmented

कथम् हि अविजिताम् कृष्णाम् मन्यसे धृतराष्ट्र-ज यदा सभायाम् सर्व-स्वम् न्यस्तवान् पाण्डव-अग्रजः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
अविजिताम् अविजित pos=a,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
pos=a,g=m,c=8,n=s
यदा यदा pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
न्यस्तवान् न्यस् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अग्रजः अग्रज pos=n,g=m,c=1,n=s