Original

वाहनानि धनं चैव कवचान्यायुधानि च ।राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥ ३ ॥

Segmented

वाहनानि धनम् च एव कवचानि आयुधानि च राज्यम् आत्मा वयम् च एव कैतवेन हृतम् परैः

Analysis

Word Lemma Parse
वाहनानि वाहन pos=n,g=n,c=2,n=p
धनम् धन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
कवचानि कवच pos=n,g=n,c=2,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
कैतवेन कैतव pos=n,g=n,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p