Original

एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया ।धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ॥ २८ ॥

Segmented

एते न किंचिद् अपि आहुः चोदय्-अपि कृष्णया धर्मेण विजिताम् मन्ये मन्यन्ते द्रुपद-आत्मजाम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपि अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
चोदय् चोदय् pos=va,comp=y,f=part
अपि अपि pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
विजिताम् विजि pos=va,g=f,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
द्रुपद द्रुपद pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s