Original

दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि ।तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ॥ २७ ॥

Segmented

दृश्यन्ते वै विकर्णे हि वैकृतानि बहूनि अपि तद्-जः तस्य विनाशाय यथा अग्निः अरणि-प्रजः

Analysis

Word Lemma Parse
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
वै वै pos=i
विकर्णे विकर्ण pos=n,g=m,c=7,n=s
हि हि pos=i
वैकृतानि वैकृत pos=n,g=n,c=1,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
अपि अपि pos=i
तद् तद् pos=n,comp=y
जः pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अरणि अरणि pos=n,comp=y
प्रजः प्रजा pos=n,g=m,c=1,n=s