Original

तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः ।प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥ २६ ॥

Segmented

तस्मिन्न् उपरते शब्दे राधेयः क्रोध-मूर्छितः प्रगृह्य रुचिरम् बाहुम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
शब्दे शब्द pos=n,g=m,c=7,n=s
राधेयः राधेय pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan