Original

एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत ।विकर्णं शंसमानानां सौबलं च विनिन्दताम् ॥ २५ ॥

Segmented

एतत् श्रुत्वा महान् नादः सभ्यानाम् उदतिष्ठत विकर्णम् शंसमानानाम् सौबलम् च विनिन्दताम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महान् महत् pos=a,g=m,c=1,n=s
नादः नाद pos=n,g=m,c=1,n=s
सभ्यानाम् सभ्य pos=n,g=m,c=6,n=p
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
शंसमानानाम् शंस् pos=va,g=m,c=6,n=p,f=part
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
विनिन्दताम् विनिन्द् pos=va,g=m,c=6,n=p,f=part