Original

इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना ।एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥ २४ ॥

Segmented

इयम् च कीर्तिता कृष्णा सौबलेन पण-अर्थिना एतत् सर्वम् विचार्य अहम् मन्ये न विजिताम् इमाम्

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
कीर्तिता कीर्तय् pos=va,g=f,c=1,n=s,f=part
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
पण पण pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विचार्य विचारय् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
विजिताम् विजि pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s