Original

साधारणी च सर्वेषां पाण्डवानामनिन्दिता ।जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥ २३ ॥

Segmented

साधारणी च सर्वेषाम् पाण्डवानाम् अनिन्दिता जितेन पूर्वम् च अनेन पाण्डवेन कृतः पणः

Analysis

Word Lemma Parse
साधारणी साधारण pos=a,g=f,c=1,n=s
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
जितेन जि pos=va,g=m,c=3,n=s,f=part
पूर्वम् पूर्वम् pos=i
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पणः पण pos=n,g=m,c=1,n=s