Original

तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् ।समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥ २२ ॥

Segmented

तद् अयम् पाण्डु-पुत्रेण व्यसने वर्तता भृशम् समाहूतेन कितवैः आस्थितो द्रौपदी-पणः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
व्यसने व्यसन pos=n,g=n,c=7,n=s
वर्तता वृत् pos=va,g=m,c=3,n=s,f=part
भृशम् भृशम् pos=i
समाहूतेन समाह्वा pos=va,g=m,c=3,n=s,f=part
कितवैः कितव pos=n,g=m,c=3,n=p
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
द्रौपदी द्रौपदी pos=n,comp=y
पणः पण pos=n,g=m,c=1,n=s