Original

एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते ।तथायुक्तेन च कृतां क्रियां लोको न मन्यते ॥ २१ ॥

Segmented

एतेषु हि नरः सक्तो धर्मम् उत्सृज्य वर्तते तथा युक्तेन च कृताम् क्रियाम् लोको न मन्यते

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=n,c=7,n=p
हि हि pos=i
नरः नर pos=n,g=m,c=1,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वर्तते वृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
pos=i
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat