Original

चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् ।मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ॥ २० ॥

Segmented

चत्वारि आहुः नर-श्रेष्ठाः व्यसनानि महीक्षिताम् मृगयाम् पानम् अक्षान् च ग्राम्ये च एव अति सक्त-ताम्

Analysis

Word Lemma Parse
चत्वारि चतुर् pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
व्यसनानि व्यसन pos=n,g=n,c=2,n=p
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
मृगयाम् मृगया pos=n,g=f,c=2,n=s
पानम् पान pos=n,g=n,c=2,n=s
अक्षान् अक्ष pos=n,g=m,c=2,n=p
pos=i
ग्राम्ये ग्राम्य pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
अति अति pos=i
सक्त सञ्ज् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s