Original

काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् ।तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥ २ ॥

Segmented

काश्यो यद् बलिम् आहार्षीद् द्रव्यम् यत् च अन्यत् उत्तमम् तथा अन्ये पृथिवीपाला यानि रत्नानि उपाहरन्

Analysis

Word Lemma Parse
काश्यो काश्य pos=n,g=m,c=1,n=s
यद् यत् pos=i
बलिम् बलि pos=n,g=m,c=2,n=s
आहार्षीद् आहृ pos=v,p=3,n=s,l=lun
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=1,n=p
यानि यद् pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
उपाहरन् उपहृ pos=v,p=3,n=p,l=lan