Original

विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन ।मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥ १९ ॥

Segmented

विब्रूत पृथिवीपाला वाक्यम् मा वा कथंचन मन्ये न्याय्यम् यद् अत्र अहम् तत् हि वक्ष्यामि कौरवाः

Analysis

Word Lemma Parse
विब्रूत विब्रू pos=v,p=2,n=p,l=lot
पृथिवीपाला पृथिवीपाल pos=n,g=m,c=8,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मा मा pos=i
वा वा pos=i
कथंचन कथंचन pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
हि हि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
कौरवाः कौरव pos=n,g=m,c=8,n=p