Original

उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् ।पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥ १८ ॥

Segmented

उक्त्वा तथा असकृत् सर्वान् विकर्णः पृथिवीपतीन् पाणिम् पाणौ विनिष्पिष्य निःश्वसन्न् इदम् अब्रवीत्

Analysis

Word Lemma Parse
उक्त्वा वच् pos=vi
तथा तथा pos=i
असकृत् असकृत् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
पृथिवीपतीन् पृथिवीपति pos=n,g=m,c=2,n=p
पाणिम् पाणि pos=n,g=m,c=2,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
विनिष्पिष्य विनिष्पिष् pos=vi
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan