Original

एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः ।न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥ १७ ॥

Segmented

एवम् स बहुशः सर्वान् उक्तवान् तान् सभासदः न च ते पृथिवीपालाः तम् ऊचुः साधु असाधु वा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
बहुशः बहुशस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
सभासदः सभासद् pos=n,g=m,c=2,n=p
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
वा वा pos=i