Original

यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा ।विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥ १६ ॥

Segmented

यद् इदम् द्रौपदी वाक्यम् उक्ता असकृत् शुभा विमृश्य कस्य कः पक्षः पार्थिवा वदत उत्तरम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असकृत् असकृत् pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
विमृश्य विमृश् pos=vi
कस्य pos=n,g=m,c=6,n=s
कः pos=n,g=m,c=1,n=s
पक्षः पक्ष pos=n,g=m,c=1,n=s
पार्थिवा पार्थिव pos=n,g=m,c=8,n=p
वदत वद् pos=v,p=2,n=p,l=lot
उत्तरम् उत्तर pos=n,g=n,c=2,n=s