Original

ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः ।कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥ १५ ॥

Segmented

ये तु अन्ये पृथिवीपालाः समेताः सर्वतो दिशः काम-क्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पृथिवीपालाः पृथिवीपाल pos=n,g=m,c=1,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
सर्वतो सर्वतस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
समुत्सृज्य समुत्सृज् pos=vi
ते तद् pos=n,g=m,c=1,n=p
ब्रुवन्तु ब्रू pos=v,p=3,n=p,l=lot
यथामति यथामति pos=i