Original

भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च ।अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥ १४ ॥

Segmented

भारद्वाजो ऽपि सर्वेषाम् आचार्यः कृप एव च अत एतौ अपि प्रश्नम् न आहतुः द्विजसत्तमौ

Analysis

Word Lemma Parse
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
आचार्यः आचार्य pos=n,g=m,c=1,n=s
कृप कृप pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अत अतस् pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
pos=i
आहतुः अह् pos=v,p=3,n=d,l=lit
द्विजसत्तमौ द्विजसत्तम pos=n,g=m,c=1,n=d