Original

भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ ।समेत्य नाहतुः किंचिद्विदुरश्च महामतिः ॥ १३ ॥

Segmented

भीष्मः च धृतराष्ट्रः च कुरु-वृद्धतमौ उभौ समेत्य न आहतुः किंचिद् विदुरः च महामतिः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
pos=i
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
वृद्धतमौ वृद्धतम pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
समेत्य समे pos=vi
pos=i
आहतुः अह् pos=v,p=3,n=d,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
pos=i
महामतिः महामति pos=a,g=m,c=1,n=s