Original

याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः ।अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥ १२ ॥

Segmented

याज्ञसेन्या यद् उक्तम् तद् वाक्यम् विब्रूत पार्थिवाः अविवेकेन वाक्यस्य नरकः सद्य एव नः

Analysis

Word Lemma Parse
याज्ञसेन्या याज्ञसेनी pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विब्रूत विब्रू pos=v,p=2,n=p,l=lot
पार्थिवाः पार्थिव pos=n,g=m,c=8,n=p
अविवेकेन अविवेक pos=n,g=m,c=3,n=s
वाक्यस्य वाक्य pos=n,g=n,c=6,n=s
नरकः नरक pos=n,g=m,c=1,n=s
सद्य सद्यस् pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p