Original

वैशंपायन उवाच ।तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः ।क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥ ११ ॥

Segmented

वैशंपायन उवाच तथा तान् दुःखितान् दृष्ट्वा पाण्डवान् धृतराष्ट्र-जः क्लिश्यमानाम् च पाञ्चालीम् विकर्ण इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तान् तद् pos=n,g=m,c=2,n=p
दुःखितान् दुःखित pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जः pos=a,g=m,c=1,n=s
क्लिश्यमानाम् क्लिश् pos=va,g=f,c=2,n=s,f=part
pos=i
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
विकर्ण विकर्ण pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan