Original

भीमसेन उवाच ।एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय ।दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥ १० ॥

Segmented

भीमसेन उवाच एवम् अस्मिकृतम् यदि अस्य अहम् यद्यस्याहम् दीप्ते ऽग्नौ सहितौ बाहू निर्दहेयम् बलाद् इव

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्मिकृतम् विद् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
यद्यस्याहम् धनंजय pos=n,g=m,c=8,n=s
दीप्ते दीप् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
सहितौ सहित pos=a,g=m,c=2,n=d
बाहू बाहु pos=n,g=m,c=2,n=d
निर्दहेयम् निर्दह् pos=v,p=1,n=s,l=vidhilin
बलाद् बल pos=n,g=n,c=5,n=s
इव इव pos=i