Original

भीम उवाच ।भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर ।न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥ १ ॥

Segmented

भीम उवाच भवन्ति देशे बन्धक्यः कितवानाम् युधिष्ठिर न ताभिः उत दीव्यन्ति दया च एव अस्ति तासु अपि

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवन्ति भू pos=v,p=3,n=p,l=lat
देशे देश pos=n,g=m,c=7,n=s
बन्धक्यः बन्धकी pos=n,g=f,c=1,n=p
कितवानाम् कितव pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
pos=i
ताभिः तद् pos=n,g=f,c=3,n=p
उत उत pos=i
दीव्यन्ति दीव् pos=v,p=3,n=p,l=lat
दया दया pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तासु तद् pos=n,g=f,c=7,n=p
अपि अपि pos=i