Original

एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव ।भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ॥ २३ ॥

Segmented

एतद् राजन् धनम् मह्यम् प्रतिपाणः तु कः ते भवतु एष क्रमः तात जयामि एनम् दुरोदरम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धनम् धन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
प्रतिपाणः प्रतिपाण pos=n,g=m,c=1,n=s
तु तु pos=i
कः pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
जयामि जि pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s