Original

दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा ।तान्द्रक्ष्यसे कितवान्संनिविष्टानित्यागतोऽहं नृपते तज्जुषस्व ॥ ९ ॥

Segmented

दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा तान् द्रक्ष्यसे कितवान् संनिविष्टान् इति आगतः ऽहम् नृपते तत् जुषस्व

Analysis

Word Lemma Parse
दुरोदरा दुरोदर pos=n,g=m,c=1,n=p
विहिता विधा pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
तत्र तत्र pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
कितवान् कितव pos=n,g=m,c=2,n=p
संनिविष्टान् संनिविश् pos=va,g=m,c=2,n=p,f=part
इति इति pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
जुषस्व जुष् pos=v,p=2,n=s,l=lot