Original

समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च ।प्रीयामहे भवतः संगमेन समागताः कुरवश्चैव सर्वे ॥ ८ ॥

Segmented

समागम्य भ्रातृभिः पार्थ तस्याम् सुहृद्-द्यूतम् क्रियताम् रम्यताम् च प्रीयामहे भवतः संगमेन समागताः कुरवः च एव सर्वे

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
सुहृद् सुहृद् pos=n,comp=y
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
रम्यताम् रम् pos=v,p=3,n=s,l=lot
pos=i
प्रीयामहे प्री pos=v,p=1,n=p,l=lat
भवतः भवत् pos=a,g=m,c=6,n=s
संगमेन संगम pos=n,g=m,c=3,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p