Original

इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च ।इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते पश्य तामेत्य पुत्र ॥ ७ ॥

Segmented

इदम् तु त्वाम् कुरु-राजः ऽभ्युवाच पूर्वम् पृष्ट्वा कुशलम् च अव्ययम् च इयम् सभा त्वद्-सभ-तुल्य-रूपा भ्रातॄणाम् ते पश्य ताम् एत्य पुत्र

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुरु कुरु pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
पृष्ट्वा प्रच्छ् pos=vi
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
सभा सभा pos=n,g=f,c=1,n=s
त्वद् त्वद् pos=n,comp=y
सभ सभा pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
ताम् तद् pos=n,g=f,c=2,n=s
एत्य pos=vi
पुत्र पुत्र pos=n,g=m,c=8,n=s