Original

युधिष्ठिर उवाच ।विज्ञायते ते मनसो न प्रहर्षः कच्चित्क्षत्तः कुशलेनागतोऽसि ।कच्चित्पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽपि कच्चित् ॥ ५ ॥

Segmented

युधिष्ठिर उवाच विज्ञायते ते मनसो न प्रहर्षः कच्चित् क्षत्तः कुशलेन आगतः ऽसि कच्चित् पुत्राः स्थविरस्य अनुलोमाः वश-अनुगाः च अपि विशो ऽपि कच्चित्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विज्ञायते विज्ञा pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
pos=i
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
कुशलेन कुशल pos=n,g=n,c=3,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
कच्चित् कच्चित् pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
स्थविरस्य स्थविर pos=a,g=m,c=6,n=s
अनुलोमाः अनुलोम pos=a,g=m,c=1,n=p
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विशो विश् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
कच्चित् कच्चित् pos=i