Original

तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत् ।पूजापूर्वं प्रतिगृह्याजमीढस्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ॥ ४ ॥

Segmented

तम् वै राजा सत्य-धृतिः महात्मा अजातशत्रुः विदुरम् यथावत् पूजा-पूर्वम् प्रतिगृह्य आजमीढः ततो ऽपृच्छद् धृतराष्ट्रम् स पुत्रम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
धृतिः धृति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
यथावत् यथावत् pos=i
पूजा पूजा pos=n,comp=y
पूर्वम् पूर्वम् pos=i
प्रतिगृह्य प्रतिग्रह् pos=vi
आजमीढः आजमीढ pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s