Original

सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः ।सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ॥ ३७ ॥

Segmented

सुख-उषिताः ताम् रजनीम् प्रातः सर्वे कृत-आह्निकाः सभाम् रम्याम् प्रविविशुः कितवैः अभिसंवृताम्

Analysis

Word Lemma Parse
सुख सुख pos=a,comp=y
उषिताः वस् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
प्रातः प्रातर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
आह्निकाः आह्निक pos=n,g=m,c=1,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
कितवैः कितव pos=n,g=m,c=3,n=p
अभिसंवृताम् अभिसंवृ pos=va,g=f,c=2,n=s,f=part