Original

जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् ।स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ॥ ३६ ॥

Segmented

जगाम तेषाम् सा रात्रिः पुण्या रति-विहारिणाम् स्तूयमानाः च विश्रान्ताः काले निद्राम् अथ अत्यजन्

Analysis

Word Lemma Parse
जगाम गम् pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
पुण्या पुण्य pos=a,g=f,c=1,n=s
रति रति pos=n,comp=y
विहारिणाम् विहारिन् pos=a,g=m,c=6,n=p
स्तूयमानाः स्तु pos=va,g=m,c=1,n=p,f=part
pos=i
विश्रान्ताः विश्रम् pos=va,g=m,c=1,n=p,f=part
काले काल pos=n,g=m,c=7,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
अथ अथ pos=i
अत्यजन् त्यज् pos=v,p=3,n=p,l=lan