Original

ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः ।कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ॥ ३४ ॥

Segmented

ततः कृत-आह्निकाः सर्वे दिव्य-चन्दन-रूषिताः कल्याण-मनसः च एव ब्राह्मणान् स्वस्ति वाच्य च

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
आह्निकाः आह्निक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
रूषिताः रूषित pos=a,g=m,c=1,n=p
कल्याण कल्याण pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i