Original

ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् ।कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ॥ ३३ ॥

Segmented

ततस् ते पुरुष-व्याघ्राः गत्वा स्त्रीभिः तु संविदम् कृत्वा व्यायाम-पूर्वाणि कृत्यानि प्रतिकर्म च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
तु तु pos=i
संविदम् संविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
व्यायाम व्यायाम pos=n,comp=y
पूर्वाणि पूर्व pos=n,g=n,c=2,n=p
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
प्रतिकर्म प्रतिकर्मन् pos=n,g=n,c=2,n=s
pos=i