Original

याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव ।स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ॥ ३२ ॥

Segmented

याज्ञसेन्याः पराम् ऋद्धिम् दृष्ट्वा प्रज्वलिताम् इव स्नुषाः ताः धृतराष्ट्रस्य न अति प्रमनस् ऽभवन्

Analysis

Word Lemma Parse
याज्ञसेन्याः याज्ञसेनी pos=n,g=f,c=6,n=s
पराम् पर pos=n,g=f,c=2,n=s
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
स्नुषाः स्नुषा pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
अति अति pos=i
प्रमनस् प्रमनस् pos=a,g=f,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan