Original

ततो हर्षः समभवत्कौरवाणां विशां पते ।तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ॥ ३० ॥

Segmented

ततो हर्षः समभवत् कौरवाणाम् विशाम् पते तान् दृष्ट्वा पुरुष-व्याघ्रान् पाण्डवान् प्रिय-दर्शनान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रान् व्याघ्र pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p