Original

स राजगृहमासाद्य कुबेरभवनोपमम् ।अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ॥ ३ ॥

Segmented

स राज-गृहम् आसाद्य कुबेर-भवन-उपमम् अभ्यगच्छत धर्म-आत्मा धर्मपुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कुबेर कुबेर pos=n,comp=y
भवन भवन pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
अभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s