Original

अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः ।ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ॥ २८ ॥

Segmented

अभिवाद्य स गान्धारीम् तया च प्रतिनन्दितः ददर्श पितरम् वृद्धम् प्रज्ञाचक्षुषम् ईश्वरम्

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
pos=i
प्रतिनन्दितः प्रतिनन्द् pos=va,g=m,c=1,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
प्रज्ञाचक्षुषम् प्रज्ञाचक्षुस् pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s