Original

ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् ।स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ॥ २७ ॥

Segmented

ददर्श तत्र गान्धारीम् देवीम् पतिम् अनुव्रताम् स्नुषाभिः संवृताम् शश्वत् ताराभिः इव रोहिणीम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
अनुव्रताम् अनुव्रत pos=a,g=f,c=2,n=s
स्नुषाभिः स्नुषा pos=n,g=f,c=3,n=p
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
शश्वत् शश्वत् pos=i
ताराभिः तारा pos=n,g=f,c=3,n=p
इव इव pos=i
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s