Original

ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः ।प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ॥ २६ ॥

Segmented

ततः सर्वैः महा-बाहुः भ्रातृभिः परिवारितः प्रविवेश गृहम् राज्ञो धृतराष्ट्रस्य धीमतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
गृहम् गृह pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s