Original

समेत्य च महाबाहुः सोमदत्तेन चैव ह ।दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ॥ २४ ॥

Segmented

समेत्य च महा-बाहुः सोमदत्तेन च एव ह दुर्योधनेन शल्येन सौबलेन च वीर्यवान्

Analysis

Word Lemma Parse
समेत्य समे pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सोमदत्तेन सोमदत्त pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
शल्येन शल्य pos=n,g=m,c=3,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s