Original

तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च ।समियाय यथान्यायं द्रौणिना च विभुः सह ॥ २३ ॥

Segmented

तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च समियाय यथान्यायम् द्रौणिना च विभुः सह

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
समियाय समि pos=v,p=3,n=s,l=lit
यथान्यायम् यथान्यायम् pos=i
द्रौणिना द्रौणि pos=n,g=m,c=3,n=s
pos=i
विभुः विभु pos=a,g=m,c=1,n=s
सह सह pos=i