Original

राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः ।धृतराष्ट्रेण चाहूतः कालस्य समयेन च ॥ २१ ॥

Segmented

राज-श्रिया दीप्यमानो ययौ ब्रह्म-पुरःसरः धृतराष्ट्रेण च आहूतः कालस्य समयेन च

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
दीप्यमानो दीप् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
pos=i
आहूतः आह्वा pos=va,g=m,c=1,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
समयेन समय pos=n,g=m,c=3,n=s
pos=i