Original

सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् ।प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ॥ २ ॥

Segmented

सो ऽभिपत्य तद्-अध्वानम् आसाद्य नृपतेः पुरम् प्रविवेश महा-बुद्धिः पूज्यमानो द्विजातिभिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिपत्य अभिपत् pos=vi
तद् तद् pos=n,comp=y
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
नृपतेः नृपति pos=n,g=m,c=6,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p